No edit permissions for Korean

Text 1

śrī-śuka uvāca
virūpaḥ ketumāñ chambhur
ambarīṣa-sutās trayaḥ
virūpāt pṛṣadaśvo ’bhūt
tat-putras tu rathītaraḥ

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; virūpaḥ — by the name Virūpa; ketumān — by the name Ketumān; śambhuḥ — by the name Śambhu; ambarīṣa — of Ambarīṣa Mahārāja; sutāḥ trayaḥ — the three sons; virūpāt — from Virūpa; pṛṣadaśvaḥ — of the name Pṛṣadaśva; abhūt — there was; tat-putraḥ — his son; tu — and; rathītaraḥ — of the name Rathītara.

Śukadeva Gosvāmī said: O Mahārāja Parīkṣit, Ambarīṣa had three sons, named Virūpa, Ketumān and Śambhu. From Virūpa came a son named Pṛṣadaśva, and from Pṛṣadaśva came a son named Rathītara.

« Previous Next »