No edit permissions for Čeština

SLOKA 20

purañjayasya putro ’bhūd
anenās tat-sutaḥ pṛthuḥ
viśvagandhis tataś candro
yuvanāśvas tu tat-sutaḥ

purañjayasya—Purañjayův; putraḥ—syn; abhūt—narodil se; anenāḥ — jménem Anenā; tat-sutaḥ—jeho syn; pṛthuḥ—jménem Pṛthu; viśvagandhiḥ—jménem Viśvagandhi; tataḥ—jeho syn; candraḥ—jménem Candra; yuvanāśvaḥ—jménem Yuvanāśva; tu—jistě; tat-sutaḥ—jeho syn.

Purañjayův syn se jmenoval Anenā, jeho synem byl Pṛthu a synem Pṛthua se stal Viśvagandhi. Viśvagandhi měl syna Candru a Candra Yuvanāśvu.

« Previous Next »