No edit permissions for Korean

Text 20

purañjayasya putro ’bhūd
anenās tat-sutaḥ pṛthuḥ
viśvagandhis tataś candro
yuvanāśvas tu tat-sutaḥ

purañjayasya — of Purañjaya; putraḥ — son; abhūt — was born; anenāḥ — by the name Anenā; tat-sutaḥ — his son; pṛthuḥ — of the name Pṛthu; viśvagandhiḥ — of the name Viśvagandhi; tataḥ — his son; candraḥ — by the name Candra; yuvanāśvaḥ — of the name Yuvanāśva; tu — indeed; tat-sutaḥ — his son.

The son of Purañjaya was known as Anenā, Anenā’s son was Pṛthu, and Pṛthu’s son was Viśvagandhi. Viśvagandhi’s son was Candra, and Candra’s son was Yuvanāśva.

« Previous Next »