No edit permissions for Čeština

SLOKA 22

yaḥ priyārtham utaṅkasya
dhundhu-nāmāsuraṁ balī
sutānām eka-viṁśatyā
sahasrair ahanad vṛtaḥ

yaḥ—ten, kdo; priya-artham—pro uspokojení; utaṅkasya—vznešeného mudrce Utaṅky; dhundhu-nāma—jménem Dhundhu; asuram—démona; balī—velice mocný (Kuvalayāśva); sutānām—synů; eka-viṁśatyā—dvaceti jedna; sahasraiḥ—tisíci; ahanat—zabil; vṛtaḥ—doprovázený.

Velice mocný Kuvalayāśva zabil démona jménem Dhundhu, aby uspokojil mudrce Utaṅku. Učinil tak s pomocí svých dvaceti jedna tisíc synů.

« Previous Next »