No edit permissions for Čeština

SLOKA 4

trasaddasyuḥ paurukutso
yo ’naraṇyasya deha-kṛt
haryaśvas tat-sutas tasmāt
prāruṇo ’tha tribandhanaḥ

trasaddasyuḥ—jenž se jmenoval Trasaddasyu; paurukutsaḥ—syn Purukutsy; yaḥ—který; anaraṇyasya—Anaraṇyi; deha-kṛt—otec; haryaśvaḥ — jménem Haryaśva; tat-sutaḥ—Anaraṇyův syn; tasmāt—od něho (Haryaśvy); prāruṇaḥ—jménem Prāruṇa; atha—potom, od Prāruṇy; tribandhanaḥ—jeho syn, Tribandhana.

Synem Purukutsy byl Trasaddasyu, jenž se stal otcem Anaraṇyi. Anaraṇyovým synem byl Haryaśva, otec Prāruṇy. Prāruṇa se stal otcem Tribandhany.

« Previous Next »