No edit permissions for English

Text 102

‘choṭa-haridāsa’ nāma prabhura kīrtanīyā
tāhāre kahena ācārya ḍākiyā āniyā

choṭa-haridāsa nāma — a devotee named Choṭa Haridāsa; prabhura kīrtanīyā — a chanter of songs for Śrī Caitanya Mahāprabhu; tāhāre — unto him; kahena — says; ācārya — the ācārya; ḍākiyā āniyā — calling him to his place.

A devotee named Choṭa Haridāsa used to sing for Śrī Caitanya Mahāprabhu. Bhagavān Ācārya called him to his home and spoke as follows.

« Previous Next »