No edit permissions for Español

Text 102

‘choṭa-haridāsa’ nāma prabhura kīrtanīyā
tāhāre kahena ācārya ḍākiyā āniyā


choṭa-haridāsa nāma—un devoto llamado Choṭa Haridāsa; prabhura kīrtanīyā—que cantaba canciones para Śrī Caitanya Mahāprabhu; tāhāre—a él; kahena—dice; ācārya—el ācāryaḍākiyā āniyā—llamándolo a su casa.


Un devoto llamado Choṭa Haridāsa solía cantar para Śrī Caitanya Mahāprabhu. Bhagavān Ācārya le llamó a su casa y le dijo lo siguiente.

« Previous Next »