No edit permissions for English

Text 109

madhyāhne āsiyā prabhu bhojane vasilā
śālyanna dekhi’ prabhu ācārye puchilā

madhyāhne — at noon; āsiyā — coming; prabhu — Śrī Caitanya Mahāprabhu; bhojane vasilā — sat down to eat; śāli-anna — the rice of fine quality; dekhi’ — seeing; prabhu — Śrī Caitanya Mahāprabhu; ācārye puchilā — inquired from Bhagavān Ācārya.

At noon, when Śrī Caitanya Mahāprabhu came to eat the offerings of Bhagavān Ācārya, He first appreciated the fine rice and therefore questioned him.

« Previous Next »