No edit permissions for Español

Text 109

madhyāhne āsiyā prabhu bhojane vasilā
śālyanna dekhi’ prabhu ācārye puchilā


madhyāhne—al mediodía; āsiyā—tras venir; prabhu—Śrī Caitanya Mahāprabhu; bhojane vasilā—Se sentó a comer; śāli-anna—el arroz de muy buena calidad; dekhi’—al ver; prabhu—Śrī Caitanya Mahāprabhu; ācārye puchilā—preguntó a Bhagavān Ācārya.


Al mediodía, Śrī Caitanya Mahāprabhu vino a comer las ofrendas de Bhagavān Ācārya. Apreciando, en primer lugar, la excelente calidad del arroz, hizo la siguiente pregunta.

« Previous Next »