No edit permissions for English

Text 141

eta bali tāre snāna bhojana karāñā
āpana bhavana āilā tāre āśvāsiyā

eta bali — saying this; tāre — him; snāna bhojana karāñā — inducing to bathe and take prasādam; āpana bhavana — to his own place; āilā — returned; tāre āśvāsiyā — assuring him.

Having said this, Svarūpa Dāmodara Gosvāmī induced Haridāsa to bathe and take prasādam. After thus reassuring him, he returned home.

« Previous Next »