No edit permissions for Español

Text 141

eta bali tāre snāna bhojana karāñā
āpana bhavana āilā tāre āśvāsiyā


eta bali—tras decir esto; tāre—a él; snāna bhojana karāñā—animando a bañarse y a tomar prasādamāpana bhavana—a su propia morada; āilā—regresó; tāre āśvāsiyā—tras tranquilizarle.


Con estas palabras, Svarūpara Dāmodara Gosvāmī animó a Haridāsa a que se bañara y tomara prasādam. Cuando le hubo tranquilizado, regresó a su casa.

« Previous Next »