No edit permissions for English

Texts 90-91

paṇḍita-gosāñi, bhagavān-ācārya, sārvabhauma
nimantraṇera dine yadi kare nimantraṇa

tāṅ-sabāra icchāya prabhu karena bhojana
tāhāṅ prabhura svātantrya nāi, yaiche tāṅra mana

paṇḍita-gosāñi — Gadādhara Paṇḍita; bhagavān-ācārya — Bhagavān Ācārya; sārvabhauma — Sārvabhauma Bhaṭṭācārya; nimantraṇera dine — on the day on which Lord Caitanya was invited by others; yadi — if; kare nimantraṇa — they would invite; tāṅ-sabāra — of all of them; icchāya — by the desire; prabhu — Śrī Caitanya Mahāprabhu; karena bhojana — would accept His meal; tāhāṅ — in that case; prabhura — of Lord Caitanya; svātantrya nāi — there was no independence; yaiche — as; tāṅra — of them; mana — the mind.

Even on a day when Śrī Caitanya Mahāprabhu was invited to dine by others, if Gadādhara Paṇḍita, Bhagavān Ācārya or Sārvabhauma Bhaṭṭācārya invited Him, Śrī Caitanya Mahāprabhu had no independence. He would accept their invitations as they desired.

« Previous Next »