No edit permissions for Español

Texts 90-91

paṇḍita-gosāñi, bhagavān-ācārya, sārvabhauma
nimantraṇera dine yadi kare nimantraṇa

tāṅ-sabāra icchāya prabhu karena bhojana
tāhāṅ prabhura svātantrya nāi, yaiche tāṅra mana


paṇḍita-gosāñi—Gadādhara Paṇḍita; bhagavān-ācārya—Bhagavān Ācārya; sārvabhauma—Sārvabhauma Bhaṭṭācārya; nimantraṇera dine—el día que el Señor Caitanya era invitado por otros; yadi—si; kare nimantraṇa—ellos invitaban; tāṅ-sabāra—de todos ellos; icchāya—por el deseo; prabhu—Śrī Caitanya Mahāprabhu; karena bhojana—aceptaba Su almuerzo; tāhāṅ—en ese caso; prabhura—del Señor Caitanya; svātantrya nāi—no había independencia; yaiche—como; tāṅra—de ellos; mana—la mente.


Cuando Le invitaban Gadādhara Paṇḍita, Bhagavān Ācārya o Sārvabhauma Bhaṭṭācārya, Śrī Caitanya Mahāprabhu no tenía independencia, incluso si ya había aceptado alguna invitación para aquel día. Aceptaba sus invitaciones conforme ellos lo deseasen.

« Previous Next »