No edit permissions for English

Text 264

pradyumna miśrere prabhu rāmānanda-sthāne
kṛṣṇa-kathā śunāila kahi’ tāṅra guṇe

pradyumna miśrere — Pradyumna Miśra; prabhu — Lord Caitanya Mahāprabhu; rāmānanda-sthāne — at the place of Rāmānanda Rāya; kṛṣṇa-kathā — topics of Lord Śrī Kṛṣṇa; śunāila — caused to hear; kahi’ — explaining; tāṅra — of Rāmānanda Rāya; guṇe — the transcendental qualities.

After explaining the transcendental qualities of Rāmānanda Rāya, the Lord sent Pradyumna Miśra to his residence, and Pradyumna Miśra learned kṛṣṇa-kathā from him.

« Previous Next »