No edit permissions for Español

Text 264

pradyumna miśrere prabhu rāmānanda-sthāne
kṛṣṇa-kathā śunāila kahi’ tāṅra guṇe

pradyumna miśrere—Pradyumna Miśra; prabhu—el Señor Caitanya Mahāprabhu; rāmānanda-sthāne—al lugar en que vivía Rāmānanda Rāya; kṛṣṇa-kathā—temas acerca del Señor Śrī Kṛṣṇa; śunāila—hizo escuchar; kahi’—tras explicar; tāṅra—de Rāmānanda Rāya; guṇe—las trascendentales cualidades.

Tras explicar las trascendentales cualidades de Rāmānanda Rāya, el Señor envió a Pradyumna Miśra al lugar en que vivía Rāmānanda Rāya, y Pradyumna Miśra aprendió de él kṛṣṇa-kathā.

« Previous Next »