No edit permissions for English

Text 42

eka-saṅge dui jana kṣetre yabe āilā
rāmānanda rāya tabe prabhure mililā

eka-saṅge — together; dui jana — these two persons; kṣetre — at Jagannātha-kṣetra (Jagannātha Purī); yabe — when; āilā — came back; rāmānanda rāya — Rāmānanda Rāya; tabe — at that time; prabhure — Śrī Caitanya Mahāprabhu; mililā — met.

The King and Rāmānanda Rāya returned together to Jagannātha-kṣetra [Purī], and Śrī Rāmānanda Rāya met Śrī Caitanya Mahāprabhu.

« Previous Next »