No edit permissions for Español

Text 42

eka-saṅge dui jana kṣetre yabe āilā
rāmānanda rāya tabe prabhure mililā

eka-saṅge—juntas; dui jana—esas dos personas; kṣetre—a Jagannātha-kṣetra (Jagannātha Purī); yabe—cuando; āilā—regresaron; rāmānanda rāya—Rāmānanda Rāya; tabe—en ese momento; prabhure—a Śrī Caitanya Mahāprabhu; mililā—fue a ver.

Cuando el rey y Rāmānanda Rāya regresaron juntos a Jagannātha-kṣetra [Purī], Śrī Rāmānanda Rāya fue a ver a Śrī Caitanya Mahāprabhu.

« Previous Next »