No edit permissions for English

Text 237

nityānanda vinā prabhuke dhare kon jana
prabhura āveśa nā yāya, nā rahe kīrtana

nityānanda vinā — except for Nityānanda Prabhu; prabhuke — Śrī Caitanya Mahāprabhu; dhare — can catch; kon jana — what person; prabhura — of Śrī Caitanya Mahāprabhu; āveśa — the ecstasy; nā yāya — does not go away; nā rahe — could not be continued; kīrtana — kīrtana.

Only Nityānanda Prabhu could catch Śrī Caitanya Mahāprabhu, but the ecstatic mood of the Lord would not stop. At the same time, kīrtana could not be continued.

« Previous Next »