No edit permissions for Español

Text 237

nityānanda vinā prabhuke dhare kon jana
prabhura āveśa nā yāya, nā rahe kīrtana

nityānanda vinā—con excepción de Nityānanda Prabhu; prabhuke—a Śrī Caitanya Mahāprabhu; dhare—puede sujetar; kon jana—qué persona; prabhura—de Śrī Caitanya Mahāprabhu; āveśa—el éxtasis; nā yāya—no se va; nā rahe—no se podía continuar; kīrtana—kīrtana.

Solamente Nityānanda Prabhu podía sujetar a Śrī Caitanya Mahāprabhu, pero los sentimientos de éxtasis del Señor no se interrumpían. Al mismo tiempo, no se podía continuar con el kīrtana.

« Previous Next »