No edit permissions for English

Text 24

sārvabhauma-rāmānanda-vāṇīnāthe diyā
prasāda pāṭhā’la rājā bahuta kariyā

sārvabhauma — Sārvabhauma Bhaṭṭācārya; rāmānanda — Rāmānanda Rāya; vāṇīnāthe diyā — through Vāṇīnātha Rāya; prasāda — prasādam; pāṭhā’la — had sent; rājā — the King; bahuta kariyā — in a large quantity.

The King also sent a large quantity of prasādam through Sārvabhauma Bhaṭṭācārya, Rāmānanda Rāya and Vāṇīnātha Rāya.

« Previous Next »