No edit permissions for Español

Text 24

sārvabhauma-rāmānanda-vāṇīnāthe diyā
prasāda pāṭhā’la rājā bahuta kariyā

sārvabhauma—Sārvabhauma Bhaṭṭācārya; rāmānanda—Rāmānanda Rāya; vāṇīnāthe diyā—por medio de Vāṇīnātha Rāya; prasāda—prasādam; pāṭhā’la—había enviado; rājā—el rey; bahuta kariyā—en gran cantidad.

También el rey envió una gran cantidad de prasādam por medio de Sārvabhauma Bhaṭṭācārya, Rāmānanda Rāya y Vāṇīnātha Rāya.

« Previous Next »