No edit permissions for English

Text 89

āpane tāṅhāra upara karila śayana
‘śeṣa-śāyī-līlā’ prabhu kaila prakaṭana

āpane — personally; tāṅhāra upara — upon Advaita Ācārya; karila śayana — lay down; śeṣa-śāyī-līlā — the pastimes of Śeṣaśāyī Viṣṇu; prabhu — Śrī Caitanya Mahāprabhu; kaila prakaṭana — demonstrated.

Lying down on Advaita Prabhu, who was floating on the water, Śrī Caitanya Mahāprabhu demonstrated the pastime of Śeṣaśāyī Viṣṇu.

« Previous Next »