No edit permissions for Español

Text 89

āpane tāṅhāra upara karila śayana
‘śeṣa-śāyī-līlā’ prabhu kaila prakaṭana

āpane—personalmente; tāṅhāra upara—sobre Advaita Ācārya; karila śayana—acostarse; śeṣa-śāyī-līlā—los pasatiempos de Śeṣaśāyī Viṣṇu; prabhu—Śrī Caitanya Mahāprabhu; kaila prakaṭana—manifestó.

Acostado sobre Advaita Prabhu, que flotaba en el agua, Śrī Caitanya Mahāprabhu manifestó el pasatiempo de Śeṣaśāyī Viṣṇu.

« Previous Next »