No edit permissions for English

Text 92

purī, bhāratī ādi yata mukhya bhakta-gaṇa
ācāryera nimantraṇe karilā bhojana

purī — Paramānanda Purī; bhāratī — Brahmānanda Bhāratī; ādi — beginning with; yata — all; mukhya — chief; bhakta-gaṇa — devotees; ācāryera — of Advaita Ācārya; nimantraṇe — by the invitation; karilā bhojana — accepted their lunch.

Paramānanda Purī, Brahmānanda Bhāratī and all the other chief devotees of Śrī Caitanya Mahāprabhu took lunch at the invitation of Advaita Ācārya.

« Previous Next »