No edit permissions for Español

Text 92

purī, bhāratī ādi yata mukhya bhakta-gaṇa
ācāryera nimantraṇe karilā bhojana

purī—Paramānanda Purī; bhāratī—Brahmānanda Bhāratī; ādi—comenzando con; yata—todos; mukhya—principales; bhakta-gaṇa—devotos; ācāryera—de Advaita Ācārya; nimantraṇe—por la invitación; karilā bhojana—aceptaron su almuerzo.

Paramānanda Purī, Brahmānanda Bhāratī y los principales devotos de Śrī Caitanya Mahāprabhu aceptaron la invitación de Advaita Ācārya de almorzar.

« Previous Next »