No edit permissions for English

Text 271

gopīnāthācārya gelā prabhu-daraśane
prabhu tāṅre puchila bhaṭṭācārya-vivaraṇe

gopīnāthācārya — Gopīnātha Ācārya; gelā — went; prabhu-daraśane — to see Lord Śrī Caitanya Mahāprabhu; prabhu — Lord Śrī Caitanya Mahāprabhu; tāṅre — unto Him; puchila — inquired; bhaṭṭācārya-vivaraṇe — the affairs in the house of Sārvabhauma Bhaṭṭācārya.

At this time, Gopīnātha Ācārya went to see Śrī Caitanya Mahāprabhu, and the Lord asked him about the events taking place in Sārvabhauma Bhaṭṭācārya’s house.

« Previous Next »