No edit permissions for Español

Text 271

gopīnāthācārya gelā prabhu-daraśane
prabhu tāṅre puchila bhaṭṭācārya-vivaraṇe

gopīnāthācārya—Gopīnātha Ācārya; gelā—fue; prabhu-daraśane—a ver al Señor Śrī Caitanya Mahāprabhu; prabhu—el Señor Śrī Caitanya Mahāprabhu; tāṅre—a él (Gopīnātha Ācārya); puchila—preguntó; bhaṭṭācārya-vivaraṇe—lo que estaba ocurriendo en casa de Sārvabhauma Bhaṭṭācārya.

En ese momento, Gopīnātha Ācārya fue a ver a Śrī Caitanya Mahāprabhu; el Señor le preguntó qué estaba ocurriendo en casa de Sārvabhauma Bhaṭṭācārya.

« Previous Next »