No edit permissions for English

Text 285

aparādha’ nāhi, sadā lao kṛṣṇa-nāma
eta bali’ prabhu āilā sārvabhauma-sthāna

aparādha’ nāhi — do not commit offenses; sadā — always; lao — chant; kṛṣṇa-nāma — the Hare Kṛṣṇa mahā-mantra; eta bali’ — saying this; prabhu — Śrī Caitanya Mahāprabhu; āilā — came; sārvabhauma-sthāna — to the place of Sārvabhauma Bhaṭṭācārya.

“Amogha, always chant the Hare Kṛṣṇa mahā-mantra and do not commit any further offenses.” After giving Amogha this instruction, Śrī Caitanya Mahāprabhu went to Sārvabhauma’s house.

« Previous Next »