No edit permissions for Español

Text 285

aparādha’ nāhi, sadā lao kṛṣṇa-nāma
eta bali’ prabhu āilā sārvabhauma-sthāna

aparādha’ nāhi—no cometas ofensas; sadā—siempre; lao—canta; kṛṣṇa-nāma—el mahā-mantra Hare Kṛṣṇa; eta bali’—tras decir esto; prabhu—Śrī Caitanya Mahāprabhu; āilā—fue; sārvabhauma-sthāna—a casa de Sārvabhauma Bhaṭṭācārya.

«Amogha, canta constantemente el mahā-mantra Hare Kṛṣṇa y no cometas más ofensas.» Después de dar a Amogha esa instrucción, Śrī Caitanya Mahāprabhu fue a casa de Sārvabhauma.

« Previous Next »