No edit permissions for English

Text 143

paṇḍite lañā yāite sārvabhaume ājñā dilā
bhaṭṭācārya kahe, — “uṭha, aiche prabhura līlā

paṇḍite lañā — taking the Paṇḍita; yāite — to go; sārvabhaume — unto Sārvabhauma Bhaṭṭācārya; ājñā dilā — gave an order; bhaṭṭācārya kahe — Sārvabhauma Bhaṭṭācārya said; uṭha — please get up; aiche — such; prabhura līlā — the way of the Lord’s pastimes.

Śrī Caitanya Mahāprabhu ordered Sārvabhauma Bhaṭṭācārya to take Gadādhara Paṇḍita with him. The Bhaṭṭācārya told Gadādhara Paṇḍita, “Get up! Such are the pastimes of Śrī Caitanya Mahāprabhu.

« Previous Next »