No edit permissions for Español

Text 143

paṇḍite lañā yāite sārvabhaume ājñā dilā
bhaṭṭācārya kahe, — “uṭha, aiche prabhura līlā

paṇḍite lañā—llevando al Paṇḍita; yāite—que fuera; sārvabhauma—a Sārvabhauma Bhaṭṭācārya; ājñā dilā—dio una orden; bhaṭṭācārya kahe—Sārvabhauma Bhaṭṭācārya dijo; uṭha—por favor, levántate; aiche—ése; prabhura līlā—el modo de los pasatiempos del Señor.

Śrī Caitanya Mahāprabhu ordenó a Sārvabhauma Bhaṭṭācārya que llevase a Gadādhara Paṇḍita con él. El Bhaṭṭācārya dijo a Gadādhara Paṇḍita: «¡Levántate! Así son los pasatiempos de Śrī Caitanya Mahāprabhu.

« Previous Next »