No edit permissions for English

Text 151

prabhu vidāya dila, rāya yāya tāṅra sane
kṛṣṇa-kathā rāmānanda-sane rātri-dine

prabhu vidāya dila — the Lord bade them farewell; rāya — Rāmānanda Rāya; yāya — goes; tāṅra sane — with Him; kṛṣṇa-kathā — discussion of topics of Lord Kṛṣṇa; rāmānanda-sane — with Rāmānanda; rātri-dine — day and night.

Śrī Caitanya Mahāprabhu bade farewell to the officers, and Rāya Rāmānanda continued on with the Lord. The Lord talked to Rāmānanda Rāya about Śrī Kṛṣṇa day and night.

« Previous Next »