No edit permissions for Español

Text 151

prabhu vidāya dila, rāya yāya tāṅra sane
kṛṣṇa-kathā rāmānanda-sane rātri-dine

prabhu vidāya dila—el Señor Se despidió de ellos; rāya—Rāmānanda Rāya; yāya—va; tāṅra sane—con Él; kṛṣṇa-kathā—comentar los temas del Señor Kṛṣṇa; rāmānanda-sane—con Rāmānanda; rātri-dine—día y noche.

Śrī Caitanya Mahāprabhu Se despidió de los funcionarios, y Rāya Rāmānanda continuó con el Señor. Día y noche, el Señor hablaba de Śrī Kṛṣṇa a Rāmānanda Rāya.

« Previous Next »