No edit permissions for English

Text 223

sannyāsa kari’ prabhu yabe śāntipura āilā
tabe āsi’ raghunātha prabhure mililā

sannyāsa kari’ — after accepting the sannyāsa order; prabhu — the Lord; yabe — when; śāntipura āilā — went to Śāntipura; tabe — at that time; āsi’ — coming; raghunātha — Raghunātha dāsa; prabhure — Śrī Caitanya Mahāprabhu; mililā — met.

When Śrī Caitanya Mahāprabhu returned to Śāntipura after accepting the renounced order, Raghunātha dāsa met Him.

« Previous Next »