No edit permissions for Español

Text 223

sannyāsa kari’ prabhu yabe śāntipura āilā
tabe āsi’ raghunātha prabhure mililā

sannyāsa kari’—tras entrar en la orden de sannyāsa; prabhu—el Señor; yabe—cuando; śāntipura āilā—fue a Śāntipura; tabe—en ese momento; āsi’—yendo; raghunātha—Raghunātha dāsa; prabhure—a Śrī Caitanya Mahāprabhu; mililā—fue a ver.

Cuando Śrī Caitanya Mahāprabhu regresó a Śāntipura tras entrar en la orden de vida de renuncia, Raghunātha dāsa fue a verle.

« Previous Next »