No edit permissions for English

Text 45

vāṇīnātha, kāśī-miśra prasāda ānila
svahaste sabāre prabhu prasāda khāoyāila

vāṇīnātha — Vāṇīnātha; kāśī-miśra — Kāśī Miśra; prasāda ānila — brought all kinds of prasādam; sva-haste — with His own hand; sabāre — unto everyone; prabhu — Śrī Caitanya Mahāprabhu; prasāda — the remnants of the food of Jagannātha; khāoyāila — fed.

Vāṇīnātha Rāya and Kāśī Miśra then brought a large quantity of prasādam, and Śrī Caitanya Mahāprabhu distributed it with His own hand and fed them all.

« Previous Next »