No edit permissions for Español

Text 45

vāṇīnātha, kāśī-miśra prasāda ānila
svahaste sabāre prabhu prasāda khāoyāila

vāṇīnātha—Vāṇīnātha; kāśī-miśra—Kāśī Miśra; prasāda ānila—trajeron prasādam de todo tipo; sva-haste—con Su propia mano; sabāre—a todos; prabhu—Śrī Caitanya Mahāprabhu; prasāda—los remanentes de la comida de Jagannātha; khāoyāila—dio de comer.

Vāṇīnātha Rāya y Kāśī Miśra trajeron entonces una gran cantidad de prasādam, que Śrī Caitanya Mahāprabhu sirvió con Su propia mano, dando de comer a todos.

« Previous Next »