No edit permissions for English

Text 55

ācārya-gosāñi prabhura kaila nimantraṇa
tāra madhye kaila yaiche jhaḍa-variṣaṇa

ācārya-gosāñi — Advaita Ācārya; prabhura — of Śrī Caitanya Mahāprabhu; kaila — made; nimantraṇa — invitation; tāra madhye — within that episode; kaila — occurred; yaiche — just as; jhaḍa-variṣaṇa — rainstorm.

Advaita Ācārya then extended an invitation to Śrī Caitanya Mahāprabhu, and there was a great rainstorm connected with that incident.

« Previous Next »