No edit permissions for Español

Text 55

ācārya-gosāñi prabhura kaila nimantraṇa
tāra madhye kaila yaiche jhaḍa-variṣaṇa

ācārya-gosāñi—Advaita Ācārya; prabhura—de Śrī Caitanya Mahāprabhu; kaila—hizo; nimantraṇa—invitación; tāra madhye—en medio de ese episodio; kaila—sucedió; yaiche—tal y como; jhaḍa-variṣaṇa—tormenta de lluvia.

Advaita Ācārya invitó a Śrī Caitanya Mahāprabhu, y en relación con eso hubo una gran tormenta de lluvia.

« Previous Next »