No edit permissions for English

Text 7

rāmānanda, sārvabhauma, dui-janā-sthāne
tabe yukti kare prabhu — ‘yāba vṛndāvane’

rāmānanda — Rāmānanda; sārvabhauma — Sārvabhauma; dui-janā-sthāne — before the two persons; tabe — then; yukti kare — consulted; prabhu — Śrī Caitanya Mahāprabhu; yāba vṛndāvane — I shall go to Vṛndāvana.

After this, Śrī Caitanya Mahāprabhu Himself consulted Rāmānanda Rāya and Sārvabhauma Bhaṭṭācārya, saying, “I shall go to Vṛndāvana.”

« Previous Next »