No edit permissions for Español

Text 7

rāmānanda, sārvabhauma, dui-janā-sthāne
tabe yukti kare prabhu — ‘yāba vṛndāvane’

rāmānanda—Rāmānanda; sārvabhauma—Sārvabhauma; dui-janā-sthāne—a las dos personas; tabe—entonces; yukti kare—consultó; prabhu—Śrī Caitanya Mahāprabhu; yāba vṛndāvane—me voy a Vṛndāvana.

Después de esto, el propio Śrī Caitanya Mahāprabhu consultó a Rāmānanda Rāya y a Sārvabhauma Bhaṭṭācārya, diciéndoles: «Me voy a Vṛndāvana».

« Previous Next »