No edit permissions for English

Text 211

pāṭhāna-vaiṣṇava bali’ haila tāṅra khyāti
sarvatra gāhiyā bule mahāprabhura kīrti

pāṭhāna-vaiṣṇava bali’ — known as Pāṭhāna Vaiṣṇavas; haila — became; tāṅra — their; khyāti — reputation; sarvatra — everywhere; gāhiyā bule — travel while chanting; mahāprabhura — of Śrī Caitanya Mahāprabhu; kīrti — glorious activities.

Later these very Pāṭhānas became celebrated as the Pāṭhāna Vaiṣṇavas. They toured all over the country and chanted the glorious activities of Śrī Caitanya Mahāprabhu.

« Previous Next »