No edit permissions for Español

Texto 211

pāṭhāna-vaiṣṇava bali’ haila tāṅra khyāti
sarvatra gāhiyā bule mahāprabhura kīrti


pāṭhāna-vaiṣṇava bali’—conocidos con el nombre de vaiṣṇavas pāṭhanashaila—fue; tāṅra—de ellos; khyāti—fama; sarvatra—por todas partes; gāhiyā bule—viajaron mientras cantaban; mahāprabhura—de Śrī Caitanya Mahāprabhu; kīrti—las gloriosas actividades.


Más tarde, esos mismos pāṭhānas fueron famosos con el nombre de vaiṣṇavas pāṭhānas. Recorrieron todo el país y cantaron las gloriosas actividades de Śrī Caitanya Mahāprabhu.

« Previous Next »