No edit permissions for English

Text 10

śrī-rūpa śunila prabhura nīlādri-gamana
vana-pathe yābena prabhu śrī-vṛndāvana

śrī-rūpa — Śrīla Rūpa Gosvāmī; śunila — heard; prabhura — of Śrī Caitanya Mahāprabhu; nīlādri-gamana — departure for Jagannātha Purī; vana-pathe — on the path through the forest; yābena — will go; prabhu — Śrī Caitanya Mahāprabhu; śrī-vṛndāvana — to Vṛndāvana.

Śrī Rūpa Gosvāmī heard that Śrī Caitanya Mahāprabhu had returned to Jagannātha Purī and was preparing to go to Vṛndāvana through the forest.

« Previous Next »