No edit permissions for Español

Texto 10

śrī-rūpa śunila prabhura nīlādri-gamana
vana-pathe yābena prabhu śrī-vṛndāvana


śrī-rūpa—Śrīla Rūpa Gosvāmī; śunila—oyó; prabhura—de Śrī Caitanya Mahāprabhu; nīlādri-gamana—partida hacia Jagannātha Purī; vana-pathe—por el camino a través del bosque; yābena—irá; prabhu—Śrī Caitanya Mahāprabhu; śrī-vṛndāvana—a Vṛndāvana.


Śrī Rūpa Gosvāmī se enteró de que Śrī Caitanya Mahāprabhu había regresado a Jagannātha Purī y que estaba planeando ir a Vṛndāvana por el bosque.

« Previous Next »