No edit permissions for English

Text 101

prabhu kahe, — upādhyāya, śreṣṭha māna’ kāya?
‘śyāmam eva paraṁ rūpaṁ’ — kahe upādhyāya

prabhu kahe — Śrī Caitanya Mahāprabhu inquired; upādhyāya — My dear Upādhyāya; śreṣṭha — the supermost; māna’ — you consider; kāya — what; śyāmam — Śyāmasundara, Kṛṣṇa; eva — certainly; param rūpam — the supreme form; kahe — replied; upādhyāya — Raghupati Upādhyāya.

Śrī Caitanya Mahāprabhu asked Raghupati Upādhyāya, “According to your decision, who is the foremost being?”

Raghupati Upādhyāya replied, “Lord Śyāmasundara is the supreme form.”

« Previous Next »