No edit permissions for Español

Texto 101

prabhu kahe, — upādhyāya, śreṣṭha māna’ kāya?
‘śyāmam eva paraṁ rūpaṁ’ — kahe upādhyāya


prabhu kahe—Śrī Caitanya Mahāprabhu preguntó; upādhyāya—Mi querido Upādhyāya; śreṣṭha—lo más elevado; māna’—tú consideras; kāya—qué; śyāmam—Śyāmasundara, Kṛṣṇa; eva—ciertamente; param rūpam—la forma suprema; kahe—contestó; upādhyāya—Raghupati Upādhyāya.

Śrī Caitanya Mahāprabhu preguntó a Raghupati Upādhyāya: «Conforme a tu conclusión, ¿quién es el ser más importante?». 

Raghupati Upādhyāya contestó: «El Señor Śyāmasundara es la forma suprema».

« Previous Next »