No edit permissions for English

Text 30

tabe tāṅre bāndhi’ rākhi’ karilā gamana
ethā nīlācala haite prabhu calilā vṛndāvana

tabe — thereafter; tāṅre — him; bāndhi’ — arresting; rākhi’ — keeping; karilā gamana — he went away; ethā — at this time; nīlācala haite — from Jagannātha Purī; prabhu — Śrī Caitanya Mahāprabhu; calilā vṛndāvana — departed for Vṛndāvana.

The Nawab again arrested Sanātana Gosvāmī and kept him in prison. At this time, Śrī Caitanya Mahāprabhu departed for Vṛndāvana from Jagannātha Purī.

« Previous Next »