No edit permissions for Español

Texto 30

tabe tāṅre bāndhi’ rākhi’ karilā gamana
ethā nīlācala haite prabhu calilā vṛndāvana


tabe—a continuación; tāṅre—a él; bāndhi’—deteniendo; rākhi’—manteniendo; karilā gamana—se fue; ethā—por aquel entonces; nīlācala haite—de Jagannātha Purī; prabhu—Śrī Caitanya Mahāprabhu; calilā vṛndāvana—partió hacia Vṛndāvana.


El nawab hizo detener de nuevo a Sanātana Gosvāmī y le encerró en prisión. Fue entonces cuando Śrī Caitanya Mahāprabhu partió de Jagannātha Purī hacia Vṛndāvana.

« Previous Next »