No edit permissions for English

Text 68

bhaṭṭera vismaya haila, prabhura harṣa mana
bhaṭṭere kahilā prabhu tāṅra vivaraṇa

bhaṭṭera — of Vallabha Bhaṭṭācārya; vismaya haila — there was surprise; prabhura — of Śrī Caitanya Mahāprabhu; harṣa — very happy; mana — the mind; bhaṭṭere kahilā — said to Vallabha Bhaṭṭācārya; prabhu — Śrī Caitanya Mahāprabhu; tāṅra vivaraṇa — description of Rūpa Gosvāmī.

Vallabha Bhaṭṭācārya was very much surprised at this. Śrī Caitanya Mahāprabhu, however, was very pleased, and He therefore spoke to him this description of Rūpa Gosvāmī.

« Previous Next »